Original

द्विजातींस्तु पदातींस्तान्रामश्चारित्रवत्सलः ।न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ १७ ॥

Segmented

द्विजातींस् तु पदातींस् तान् रामः चारित्र-वत्सलः न शशाक घृणा-चक्षुः परिमोक्तुम् रथेन सः

Analysis

Word Lemma Parse
द्विजातींस् द्विजाति pos=n,g=m,c=2,n=p
तु तु pos=i
पदातींस् पदाति pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
रामः राम pos=n,g=m,c=1,n=s
चारित्र चारित्र pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
घृणा घृणा pos=n,comp=y
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
परिमोक्तुम् परिमुच् pos=vi
रथेन रथ pos=n,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s