Original

एवमार्तप्रलापांस्तान्वृद्धान्प्रलपतो द्विजान् ।अवेक्ष्य सहसा रामो रथादवततार ह ॥ १५ ॥

Segmented

एवम् आर्त-प्रलापान् तान् वृद्धान् प्रलपतो द्विजान् अवेक्ष्य सहसा रामो रथाद् अवततार ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आर्त आर्त pos=a,comp=y
प्रलापान् प्रलाप pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
प्रलपतो प्रलप् pos=va,g=m,c=2,n=p,f=part
द्विजान् द्विज pos=n,g=m,c=2,n=p
अवेक्ष्य अवेक्ष् pos=vi
सहसा सहसा pos=i
रामो राम pos=n,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अवततार अवतृ pos=v,p=3,n=s,l=lit
pos=i