Original

वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः ।निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ।उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम् ॥ १४ ॥

Segmented

वहन्तो जवना रामम् भो भो जात्यास् तुरंगमाः निवर्तध्वम् न गन्तव्यम् हिता भवत भर्तरि उपवाह्यस् तु वो भर्ता न अपवाहय् पुराद् वनम्

Analysis

Word Lemma Parse
वहन्तो वह् pos=va,g=m,c=1,n=p,f=part
जवना जवन pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
भो भो pos=i
भो भो pos=i
जात्यास् जात्य pos=a,g=m,c=8,n=p
तुरंगमाः तुरंगम pos=n,g=m,c=8,n=p
निवर्तध्वम् निवृत् pos=v,p=2,n=p,l=lot
pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
हिता हित pos=a,g=m,c=1,n=p
भवत भू pos=v,p=2,n=p,l=lot
भर्तरि भर्तृ pos=n,g=m,c=7,n=s
उपवाह्यस् उपवह् pos=va,g=m,c=1,n=s,f=krtya
तु तु pos=i
वो त्वद् pos=n,g=,c=6,n=p
भर्ता भर्तृ pos=n,g=m,c=1,n=s
pos=i
अपवाहय् अपवाहय् pos=va,g=m,c=1,n=s,f=krtya
पुराद् पुर pos=n,g=n,c=5,n=s
वनम् वन pos=n,g=n,c=2,n=s