Original

ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा ।वयःप्रकम्पशिरसो दूरादूचुरिदं वचः ॥ १३ ॥

Segmented

ते द्विजास् त्रिविधम् वृद्धा ज्ञानेन वयसा ओजसा वयः-प्रकम्प-शिरसः दूराद् ऊचुः इदम् वचः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
द्विजास् द्विज pos=n,g=m,c=1,n=p
त्रिविधम् त्रिविध pos=a,g=n,c=2,n=s
वृद्धा वृद्ध pos=a,g=m,c=1,n=p
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
वयसा वयस् pos=n,g=n,c=3,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
वयः वयस् pos=n,comp=y
प्रकम्प प्रकम्प pos=n,comp=y
शिरसः शिरस् pos=n,g=m,c=1,n=p
दूराद् दूरात् pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s