Original

बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह ।चकर्षेव गुणैर्बद्ध्वा जनं पुनरिवासनम् ॥ १२ ॥

Segmented

बाष्पेण पिहितम् दीनम् रामः सौमित्रिणा सह चकर्ष इव गुणैः बद्ध्वा जनम् पुनः इव आसनम्

Analysis

Word Lemma Parse
बाष्पेण बाष्प pos=n,g=m,c=3,n=s
पिहितम् पिधा pos=va,g=m,c=2,n=s,f=part
दीनम् दीन pos=a,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
चकर्ष कृष् pos=v,p=3,n=s,l=lit
इव इव pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
बद्ध्वा बन्ध् pos=vi
जनम् जन pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
इव इव pos=i
आसनम् आसन pos=n,g=n,c=2,n=s