Original

यथा यथा दाशरथिर्धर्ममेवास्थितोऽभवत् ।तथा तथा प्रकृतयो रामं पतिमकामयन् ॥ ११ ॥

Segmented

यथा यथा दाशरथिः धर्मम् एव आस्थितः ऽभवत् तथा तथा प्रकृतयो रामम् पतिम् अकामयन्

Analysis

Word Lemma Parse
यथा यथा pos=i
यथा यथा pos=i
दाशरथिः दाशरथि pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
तथा तथा pos=i
तथा तथा pos=i
प्रकृतयो प्रकृति pos=n,g=f,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
अकामयन् कामय् pos=v,p=3,n=p,l=lan