Original

न च तप्येद्यथा चासौ वनवासं गते मयि ।महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ १० ॥

Segmented

न च तप्येद् यथा च असौ वन-वासम् गते मयि महा-राजः तथा कार्यो मम प्रिय-चिकीर्षया

Analysis

Word Lemma Parse
pos=i
pos=i
तप्येद् तप् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
तथा तथा pos=i
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
मम मद् pos=n,g=,c=6,n=s
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s