Original

तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ।प्रवेशयामास गृहं विविक्षुः प्रियमुत्तमम् ॥ ९ ॥

Segmented

तम् श्रुत्वा समनुप्राप्तम् रामम् दशरथो नृपः प्रवेशयामास गृहम् विविक्षुः प्रियम् उत्तमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
समनुप्राप्तम् समनुप्राप् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
प्रवेशयामास प्रवेशय् pos=v,p=3,n=s,l=lit
गृहम् गृह pos=n,g=n,c=2,n=s
विविक्षुः विविक्षु pos=a,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s