Original

इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः ।प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥ ८ ॥

Segmented

इति सूत-वचः श्रुत्वा रामो ऽथ त्वरया अन्वितः प्रययौ राज-भवनम् पुनः द्रष्टुम् नरेश्वरम्

Analysis

Word Lemma Parse
इति इति pos=i
सूत सूत pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रामो राम pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
त्वरया त्वरा pos=n,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
द्रष्टुम् दृश् pos=vi
नरेश्वरम् नरेश्वर pos=n,g=m,c=2,n=s