Original

तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति ।श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥ ७ ॥

Segmented

तम् उवाच ततः सूतो राजा त्वाम् द्रष्टुम् इच्छति श्रुत्वा प्रमाणम् अत्र त्वम् गमनाय इतरस्मै वा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सूतो सूत pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
श्रुत्वा श्रु pos=vi
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
अत्र अत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
गमनाय गमन pos=n,g=n,c=4,n=s
इतरस्मै इतर pos=n,g=m,c=4,n=s
वा वा pos=i