Original

प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् ।यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः ॥ ६ ॥

Segmented

प्रवेश्य च एनम् त्वरितम् रामो वचनम् अब्रवीत् यद् आगमन-कृत्यम् ते भूयस् तद् ब्रूह्य् अशेषतः

Analysis

Word Lemma Parse
प्रवेश्य प्रवेशय् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
त्वरितम् त्वरित pos=a,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यद् यद् pos=n,g=n,c=1,n=s
आगमन आगमन pos=n,comp=y
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भूयस् भूयस् pos=i
तद् तद् pos=n,g=n,c=2,n=s
ब्रूह्य् ब्रू pos=v,p=2,n=s,l=lot
अशेषतः अशेषतस् pos=i