Original

द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः ।श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥ ५ ॥

Segmented

द्वाःस्थैः आवेदितम् तस्य रामाय आगमनम् पुनः श्रुत्वा एव च अपि रामस् तम् प्राप्तम् शङ्का-अन्वितः ऽभवत्

Analysis

Word Lemma Parse
द्वाःस्थैः द्वाःस्थ pos=a,g=m,c=3,n=p
आवेदितम् आवेदय् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
रामाय राम pos=n,g=m,c=4,n=s
आगमनम् आगमन pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
श्रुत्वा श्रु pos=vi
एव एव pos=i
pos=i
अपि अपि pos=i
रामस् राम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
शङ्का शङ्का pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan