Original

सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान्राज्यफलानि च ।जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥ ४४ ॥

Segmented

सौमित्रे भुङ्क्ष्व भोगांस् त्वम् इष्टान् राज्य-फलानि च जीवितम् च हि राज्यम् च त्वद्-अर्थम् अभिकामये

Analysis

Word Lemma Parse
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
भोगांस् भोग pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
राज्य राज्य pos=n,comp=y
फलानि फल pos=n,g=n,c=2,n=p
pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
pos=i
हि हि pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिकामये अभिकामय् pos=v,p=1,n=s,l=lat