Original

इत्येवमुक्तो मात्रेदं रामो भारतमब्रवीत् ।प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव ॥ ४२ ॥

Segmented

इत्य् एवम् उक्तो मात्रा इदम् रामो भारतम् अब्रवीत् प्राञ्जलिम् प्रह्वम् आसीनम् अभिवीक्ष्य स्मयन्न् इव

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
मात्रा मातृ pos=n,g=f,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
भारतम् भारत pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिम् प्राञ्जलि pos=a,g=m,c=2,n=s
प्रह्वम् प्रह्व pos=a,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अभिवीक्ष्य अभिवीक्ष् pos=vi
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i