Original

कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक ।येन त्वया दशरथो गुणैराराधितः पिता ॥ ४० ॥

Segmented

कल्याणे बत नक्षत्रे मयि जातो ऽसि पुत्रक येन त्वया दशरथो गुणैः आराधितः पिता

Analysis

Word Lemma Parse
कल्याणे कल्याण pos=a,g=n,c=7,n=s
बत बत pos=i
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
येन यद् pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
आराधितः आराधय् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s