Original

प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ ।रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥ ४ ॥

Segmented

प्रतिगृह्य स तत् वाक्यम् सूतः पुनः उपाययौ रामस्य भवनम् शीघ्रम् रामम् आनयितुम् पुनः

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सूतः सूत pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
उपाययौ उपाया pos=v,p=3,n=s,l=lit
रामस्य राम pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
रामम् राम pos=n,g=m,c=2,n=s
आनयितुम् आनी pos=vi
पुनः पुनर् pos=i