Original

वत्स राम चिरं जीव हतास्ते परिपन्थिनः ।ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥ ३९ ॥

Segmented

वत्स राम चिरम् जीव हतास् ते परिपन्थिनः ज्ञातीन् मे त्वम् श्रिया युक्तः सुमित्रायाः च नन्दय

Analysis

Word Lemma Parse
वत्स वत्स pos=n,g=m,c=8,n=s
राम राम pos=n,g=m,c=8,n=s
चिरम् चिरम् pos=i
जीव जीव् pos=v,p=2,n=s,l=lot
हतास् हन् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=1,n=p
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सुमित्रायाः सुमित्रा pos=n,g=f,c=6,n=s
pos=i
नन्दय नन्दय् pos=v,p=2,n=s,l=lot