Original

एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् ।हर्षबाष्पकलं वाक्यमिदं राममभाषत ॥ ३८ ॥

Segmented

एतच् छ्रुत्वा तु कौसल्या चिर-काल-अभिकाङ्क्षितम् हर्ष-बाष्प-कलम् वाक्यम् इदम् रामम् अभाषत

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
तु तु pos=i
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
चिर चिर pos=a,comp=y
काल काल pos=n,comp=y
अभिकाङ्क्षितम् अभिकाङ्क्ष् pos=va,g=n,c=2,n=s,f=part
हर्ष हर्ष pos=n,comp=y
बाष्प बाष्प pos=n,comp=y
कलम् कल pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan