Original

यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने ।तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय ॥ ३७ ॥

Segmented

यानि यान्य् अत्र योग्यानि श्वस् भाविन् अभिषेचने तानि मे मङ्गलान्य् अद्य वैदेह्याः च एव कारय

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
यान्य् यद् pos=n,g=n,c=1,n=p
अत्र अत्र pos=i
योग्यानि योग्य pos=a,g=n,c=1,n=p
श्वस् श्वस् pos=i
भाविन् भाविन् pos=a,g=n,c=7,n=s
अभिषेचने अभिषेचन pos=n,g=n,c=7,n=s
तानि तद् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
मङ्गलान्य् मङ्गल pos=n,g=n,c=2,n=p
अद्य अद्य pos=i
वैदेह्याः वैदेही pos=n,g=f,c=6,n=s
pos=i
एव एव pos=i
कारय कारय् pos=v,p=2,n=s,l=lot