Original

अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि ।भविता श्वोऽभिषेको मे यथा मे शासनं पितुः ॥ ३५ ॥

Segmented

अम्ब पित्रा नियुक्तो ऽस्मि प्रजा-पालन-कर्मणि भविता श्वो ऽभिषेको मे यथा मे शासनम् पितुः

Analysis

Word Lemma Parse
अम्ब अम्बा pos=n,g=,c=8,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
प्रजा प्रजा pos=n,comp=y
पालन पालन pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
भविता भवितृ pos=a,g=m,c=1,n=s
श्वो श्वस् pos=i
ऽभिषेको अभिषेक pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
मे मद् pos=n,g=,c=6,n=s
शासनम् शासन pos=n,g=n,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s