Original

तथा सनियमामेव सोऽभिगम्याभिवाद्य च ।उवाच वचनं रामो हर्षयंस्तामिदं तदा ॥ ३४ ॥

Segmented

तथा स नियमाम् एव सो अभिगम्य अभिवाद्य च उवाच वचनम् रामो हर्षयंस् ताम् इदम् तदा

Analysis

Word Lemma Parse
तथा तथा pos=i
pos=i
नियमाम् नियम pos=n,g=f,c=2,n=s
एव एव pos=i
सो तद् pos=n,g=m,c=1,n=s
अभिगम्य अभिगम् pos=vi
अभिवाद्य अभिवादय् pos=vi
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
हर्षयंस् हर्षय् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
तदा तदा pos=i