Original

श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् ।प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥ ३३ ॥

Segmented

श्रुत्वा पुष्येण पुत्रस्य यौवराज्य-अभिषेचनम् प्राणायामेन पुरुषम् ध्यायमाना जनार्दनम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
पुष्येण पुष्य pos=n,g=m,c=3,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
यौवराज्य यौवराज्य pos=n,comp=y
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s
प्राणायामेन प्राणायाम pos=n,g=m,c=3,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
ध्यायमाना ध्या pos=va,g=f,c=1,n=s,f=part
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s