Original

तस्मिन्काले हि कौसल्या तस्थावामीलितेक्षणा ।सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च ॥ ३२ ॥

Segmented

तस्मिन् काले हि कौसल्या तस्थाव् आमीलय्-ईक्षणा सुमित्रया अन्वास् सीतया लक्ष्मणेन च

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
हि हि pos=i
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
तस्थाव् स्था pos=v,p=3,n=s,l=lit
आमीलय् आमीलय् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
सुमित्रया सुमित्रा pos=n,g=f,c=3,n=s
अन्वास् अन्वास् pos=va,g=f,c=1,n=s,f=part
सीतया सीता pos=n,g=f,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
pos=i