Original

प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा ।सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ ३१ ॥

Segmented

प्राग् एव च आगता तत्र सुमित्रा लक्ष्मणस् तथा सीता च आनायिता श्रुत्वा प्रियम् राम-अभिषेचनम्

Analysis

Word Lemma Parse
प्राग् प्राक् pos=i
एव एव pos=i
pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
लक्ष्मणस् लक्ष्मण pos=n,g=m,c=1,n=s
तथा तथा pos=i
सीता सीता pos=n,g=f,c=1,n=s
pos=i
आनायिता आनायय् pos=va,g=f,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
प्रियम् प्रिय pos=a,g=n,c=2,n=s
राम राम pos=n,comp=y
अभिषेचनम् अभिषेचन pos=n,g=n,c=2,n=s