Original

तत्र तां प्रवणामेव मातरं क्षौमवासिनीम् ।वाग्यतां देवतागारे ददर्श याचतीं श्रियम् ॥ ३० ॥

Segmented

तत्र ताम् प्रवणाम् एव मातरम् क्षौम-वासिनीम् वाग्यताम् देवतागारे ददर्श याचतीम् श्रियम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रवणाम् प्रवण pos=a,g=f,c=2,n=s
एव एव pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s
क्षौम क्षौम pos=n,comp=y
वासिनीम् वासिन् pos=a,g=f,c=2,n=s
वाग्यताम् वाग्यत pos=a,g=f,c=2,n=s
देवतागारे देवतागार pos=n,g=n,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
याचतीम् याच् pos=va,g=f,c=2,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s