Original

प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने ।तस्मिन्क्षणे विनिर्गत्य मातुरन्तःपुरं ययौ ॥ २९ ॥

Segmented

प्रविश्य च आत्मनः वेश्म राज्ञा उद्दिष्टे ऽभिषेचने तस्मिन् क्षणे विनिर्गत्य मातुः अन्तःपुरम् ययौ

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
उद्दिष्टे उद्दिश् pos=va,g=n,c=7,n=s,f=part
ऽभिषेचने अभिषेचन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
विनिर्गत्य विनिर्गम् pos=vi
मातुः मातृ pos=n,g=f,c=6,n=s
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit