Original

इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने ।व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम् ॥ २८ ॥

Segmented

इत्य् उक्तः सो ऽभ्यनुज्ञातः श्वस् भाविन् अभिषेचने व्रज इति रामः पितरम् अभिवाद्य अभ्ययात् गृहम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
श्वस् श्वस् pos=i
भाविन् भाविन् pos=a,g=n,c=7,n=s
अभिषेचने अभिषेचन pos=n,g=n,c=7,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
इति इति pos=i
रामः राम pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
गृहम् गृह pos=n,g=n,c=2,n=s