Original

किं तु चित्तं मनुष्याणामनित्यमिति मे मतिः ।सतां च धर्मनित्यानां कृतशोभि च राघव ॥ २७ ॥

Segmented

किम् तु चित्तम् मनुष्याणाम् अनित्यम् इति मे मतिः सताम् च धर्म-नित्यानाम् कृत-शोभिन् च राघव

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
चित्तम् चित्त pos=n,g=n,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
अनित्यम् अनित्य pos=a,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
pos=i
धर्म धर्म pos=n,comp=y
नित्यानाम् नित्य pos=a,g=m,c=6,n=p
कृत कृ pos=va,comp=y,f=part
शोभिन् शोभिन् pos=a,g=n,c=1,n=s
pos=i
राघव राघव pos=n,g=m,c=8,n=s