Original

कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥ २६ ॥

Segmented

कामम् खलु सताम् वृत्ते भ्राता ते भरतः स्थितः ज्येष्ठ-अनुवर्ती धर्म-आत्मा स अनुक्रोशः जित-इन्द्रियः

Analysis

Word Lemma Parse
कामम् कामम् pos=i
खलु खलु pos=i
सताम् सत् pos=a,g=m,c=6,n=p
वृत्ते वृत् pos=va,g=n,c=7,n=s,f=part
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरतः भरत pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
ज्येष्ठ ज्येष्ठ pos=a,comp=y
अनुवर्ती अनुवर्तिन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s