Original

विप्रोषितश्च भरतो यावदेव पुरादितः ।तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥ २५ ॥

Segmented

विप्रोषितः च भरतो यावद् एव पुराद् इतः तावद् एव अभिषेकः ते प्राप्त-कालः मतो मम

Analysis

Word Lemma Parse
विप्रोषितः विप्रवस् pos=va,g=m,c=1,n=s,f=part
pos=i
भरतो भरत pos=n,g=m,c=1,n=s
यावद् यावत् pos=i
एव एव pos=i
पुराद् पुर pos=n,g=n,c=5,n=s
इतः इतस् pos=i
तावद् तावत् pos=i
एव एव pos=i
अभिषेकः अभिषेक pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालः काल pos=n,g=m,c=1,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s