Original

सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥ २४ ॥

Segmented

सुहृदः च अप्रमत्ताः त्वाम् रक्षन्त्व् अद्य समन्ततः भवन्ति बहु-विघ्नानि कार्याण्य् एवंविधानि हि

Analysis

Word Lemma Parse
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
अप्रमत्ताः अप्रमत्त pos=a,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
रक्षन्त्व् रक्ष् pos=v,p=3,n=p,l=lot
अद्य अद्य pos=i
समन्ततः समन्ततः pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
बहु बहु pos=a,comp=y
विघ्नानि विघ्न pos=n,g=n,c=1,n=p
कार्याण्य् कार्य pos=n,g=n,c=1,n=p
एवंविधानि एवंविध pos=a,g=n,c=1,n=p
हि हि pos=i