Original

तस्मात्त्वयाद्य व्रतिना निशेयं नियतात्मना ।सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥ २३ ॥

Segmented

तस्मात् त्वया अद्य व्रतिना निशा इयम् नियमित-आत्मना सह वध्वा उपवस् दर्भ-प्रस्तर-शायिना

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
व्रतिना व्रतिन् pos=n,g=m,c=3,n=s
निशा निशा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s
सह सह pos=i
वध्वा वधू pos=n,g=f,c=3,n=s
उपवस् उपवस् pos=va,g=f,c=1,n=s,f=krtya
दर्भ दर्भ pos=n,comp=y
प्रस्तर प्रस्तर pos=n,comp=y
शायिना शायिन् pos=a,g=m,c=3,n=s