Original

तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् ।श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप ॥ २२ ॥

Segmented

तत्र पुष्ये ऽभिषिञ्चस्व मनस् त्वरयति इव माम् श्वस् त्वा अहम् अभिषेक्ष्यामि यौवराज्ये परंतप

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पुष्ये पुष्य pos=n,g=m,c=7,n=s
ऽभिषिञ्चस्व अभिषिच् pos=v,p=2,n=s,l=lot
मनस् मनस् pos=n,g=n,c=1,n=s
त्वरयति त्वरय् pos=v,p=3,n=s,l=lat
इव इव pos=i
माम् मद् pos=n,g=,c=2,n=s
श्वस् श्वस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अभिषेक्ष्यामि अभिषिच् pos=v,p=1,n=s,l=lrt
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
परंतप परंतप pos=a,g=m,c=8,n=s