Original

अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसुम् ।श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥ २१ ॥

Segmented

अद्य चन्द्रो ऽभ्युपगतः पुष्यात् पूर्वम् पुनः वसुम् श्वः पुष्य-योगम् नियतम् वक्ष्यन्ते दैवचिन्तकाः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
चन्द्रो चन्द्र pos=n,g=m,c=1,n=s
ऽभ्युपगतः अभ्युपगम् pos=va,g=m,c=1,n=s,f=part
पुष्यात् पुष्य pos=n,g=m,c=5,n=s
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
वसुम् वसु pos=n,g=m,c=2,n=s
श्वः श्वस् pos=i
पुष्य पुष्य pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
नियतम् नियम् pos=va,g=m,c=2,n=s,f=part
वक्ष्यन्ते वच् pos=v,p=3,n=p,l=lrt
दैवचिन्तकाः दैवचिन्तक pos=n,g=m,c=1,n=p