Original

तद्यावदेव मे चेतो न विमुह्यति राघव ।तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥ २० ॥

Segmented

तद् यावद् एव मे चेतो न विमुह्यति राघव तावद् एव अभिषिञ्चस्व चला हि प्राणिनाम् मतिः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
यावद् यावत् pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
चेतो चेतस् pos=n,g=n,c=1,n=s
pos=i
विमुह्यति विमुह् pos=v,p=3,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s
तावद् तावत् pos=i
एव एव pos=i
अभिषिञ्चस्व अभिषिच् pos=v,p=2,n=s,l=lot
चला चल pos=a,g=f,c=1,n=s
हि हि pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
मतिः मति pos=n,g=f,c=1,n=s