Original

श्व एव पुष्यो भविता श्वोऽभिषेच्येत मे सुतः ।रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥ २ ॥

Segmented

रामो राजीव-ताम्र-अक्षः यौवराज्य इति प्रभुः

Analysis

Word Lemma Parse
रामो राम pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
यौवराज्य यौवराज्य pos=n,g=n,c=7,n=s
इति इति pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s