Original

प्रायेण हि निमित्तानामीदृशानां समुद्भवे ।राजा वा मृत्युमाप्नोति घोरां वापदमृच्छति ॥ १९ ॥

Segmented

प्रायेण हि निमित्तानाम् ईदृशानाम् समुद्भवे राजा वा मृत्युम् आप्नोति घोराम् वा आपदम् ऋच्छति

Analysis

Word Lemma Parse
प्रायेण प्रायेण pos=i
हि हि pos=i
निमित्तानाम् निमित्त pos=n,g=n,c=6,n=p
ईदृशानाम् ईदृश pos=a,g=n,c=6,n=p
समुद्भवे समुद्भव pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वा वा pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
घोराम् घोर pos=a,g=f,c=2,n=s
वा वा pos=i
आपदम् आपद् pos=n,g=f,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat