Original

अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः ।आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥ १८ ॥

Segmented

अवष्टब्धम् च मे राम नक्षत्रम् दारुणैः ग्रहैः आवेदयन्ति दैवज्ञाः सूर्य-अङ्गारक-राहुभिः

Analysis

Word Lemma Parse
अवष्टब्धम् अवष्टम्भ् pos=va,g=n,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
नक्षत्रम् नक्षत्र pos=n,g=n,c=1,n=s
दारुणैः दारुण pos=a,g=m,c=3,n=p
ग्रहैः ग्रह pos=n,g=m,c=3,n=p
आवेदयन्ति आवेदय् pos=v,p=3,n=p,l=lat
दैवज्ञाः दैवज्ञ pos=n,g=m,c=1,n=p
सूर्य सूर्य pos=n,comp=y
अङ्गारक अङ्गारक pos=n,comp=y
राहुभिः राहु pos=n,g=m,c=3,n=p