Original

न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात् ।अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ १५ ॥

Segmented

न किंचिन् मम कर्तव्यम् ते अन्यत्र अभिषेचनात् अतो यत् त्वाम् अहम् ब्रूयाम् तन् मे त्वम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
pos=i
किंचिन् कश्चित् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
अन्यत्र अन्यत्र pos=i
अभिषेचनात् अभिषेचन pos=n,g=n,c=5,n=s
अतो अतस् pos=i
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat