Original

राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः ।अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः ॥ १२ ॥

Segmented

राम वृद्धो ऽस्मि दीर्घ-आयुः भुक्ता भोगा मया ईप्सिताः अन्नवद्भिः क्रतु-शतैः तथा इष्टम् भूरि-दक्षिणा

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=8,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
दीर्घ दीर्घ pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
भुक्ता भुज् pos=va,g=m,c=1,n=p,f=part
भोगा भोग pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
ईप्सिताः ईप्सित pos=a,g=m,c=1,n=p
अन्नवद्भिः अन्नवत् pos=a,g=n,c=3,n=p
क्रतु क्रतु pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
तथा तथा pos=i
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
भूरि भूरि pos=n,comp=y
दक्षिणा दक्षिणा pos=n,g=n,c=3,n=p