Original

प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ।प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥ ११ ॥

Segmented

प्रणमन्तम् समुत्थाप्य तम् परिष्वज्य भूमिपः प्रदिश्य च अस्मै रुचिरम् आसनम् पुनः अब्रवीत्

Analysis

Word Lemma Parse
प्रणमन्तम् प्रणम् pos=va,g=m,c=2,n=s,f=part
समुत्थाप्य समुत्थापय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
भूमिपः भूमिप pos=n,g=m,c=1,n=s
प्रदिश्य प्रदिश् pos=vi
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan