Original

प्रविशन्नेव च श्रीमान्राघवो भवनं पितुः ।ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः ॥ १० ॥

Segmented

प्रविशन्न् एव च श्रीमान् राघवो भवनम् पितुः ददर्श पितरम् दूरात् प्रणिपत्य कृत-अञ्जलिः

Analysis

Word Lemma Parse
प्रविशन्न् प्रविश् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
राघवो राघव pos=n,g=m,c=1,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
दूरात् दूर pos=n,g=n,c=5,n=s
प्रणिपत्य प्रणिपत् pos=vi
कृत कृ pos=va,comp=y,f=part
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s