Original

शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः ।राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः ॥ ९ ॥

Segmented

शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः राघवम् युक्त-शीत-उष्णः सेविष्यति सुखो ऽनिलः

Analysis

Word Lemma Parse
शिवः शिव pos=a,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
कालेषु काल pos=n,g=m,c=7,n=p
काननेभ्यो कानन pos=n,g=n,c=5,n=p
विनिःसृतः विनिःसृ pos=va,g=m,c=1,n=s,f=part
राघवम् राघव pos=n,g=m,c=2,n=s
युक्त युक्त pos=a,comp=y
शीत शीत pos=n,comp=y
उष्णः उष्ण pos=n,g=m,c=1,n=s
सेविष्यति सेव् pos=v,p=3,n=s,l=lrt
सुखो सुख pos=a,g=m,c=1,n=s
ऽनिलः अनिल pos=n,g=m,c=1,n=s