Original

कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः ।दमसत्यव्रतपरः किं न प्राप्तस्तवात्मजः ॥ ७ ॥

Segmented

कीर्ति-भूताम् पताकाम् यो लोके भ्रामयति प्रभुः दम-सत्य-व्रत-परः किम् न प्राप्तस् ते आत्मजः

Analysis

Word Lemma Parse
कीर्ति कीर्ति pos=n,comp=y
भूताम् भू pos=va,g=f,c=2,n=s,f=part
पताकाम् पताका pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
भ्रामयति भ्रामय् pos=v,p=3,n=s,l=lat
प्रभुः प्रभु pos=a,g=m,c=1,n=s
दम दम pos=n,comp=y
सत्य सत्य pos=n,comp=y
व्रत व्रत pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
प्राप्तस् प्राप् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s