Original

अरण्यवासे यद्दुःखं जानती वै सुखोचिता ।अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ ६ ॥

Segmented

अरण्य-वासे यद् दुःखम् जानती वै सुख-उचिता अनुगच्छति वैदेही धर्म-आत्मानम् ते आत्मजम्

Analysis

Word Lemma Parse
अरण्य अरण्य pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
यद् यद् pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
जानती ज्ञा pos=va,g=f,c=1,n=s,f=part
वै वै pos=i
सुख सुख pos=n,comp=y
उचिता उचित pos=a,g=f,c=1,n=s
अनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat
वैदेही वैदेही pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s