Original

वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन्सदानघः ।दयावान्सर्वभूतेषु लाभस्तस्य महात्मनः ॥ ५ ॥

Segmented

वर्तते च उत्तमाम् वृत्तिम् लक्ष्मणो ऽस्मिन् सदा अनघः दयावान् सर्व-भूतेषु लाभस् तस्य महात्मनः

Analysis

Word Lemma Parse
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सदा सदा pos=i
अनघः अनघ pos=a,g=m,c=1,n=s
दयावान् दयावत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
लाभस् लाभ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s