Original

शिष्टैराचरिते सम्यक्शश्वत्प्रेत्य फलोदये ।रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ॥ ४ ॥

Segmented

शिष्टैः आचरिते सम्यक् शश्वत् प्रेत्य फल-उदये रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन

Analysis

Word Lemma Parse
शिष्टैः शास् pos=va,g=m,c=3,n=p,f=part
आचरिते आचर् pos=va,g=m,c=7,n=s,f=part
सम्यक् सम्यक् pos=i
शश्वत् शश्वत् pos=i
प्रेत्य प्रे pos=vi
फल फल pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
रामो राम pos=n,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
शोच्यः शोचय् pos=va,g=m,c=1,n=s,f=krtya
कदाचन कदाचन pos=i