Original

यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः ।साधु कुर्वन्महात्मानं पितरं सत्यवादिनाम् ॥ ३ ॥

Segmented

यस् ते आर्ये गतः पुत्रस् त्यक्त्वा राज्यम् महा-बलः साधु कुर्वन् महात्मानम् पितरम् सत्य-वादिनाम्

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आर्ये आर्य pos=a,g=f,c=8,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=n,c=1,n=s,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p