Original

तवार्ये सद्गुणैर्युक्तः पुत्रः स पुरुषोत्तमः ।किं ते विलपितेनैवं कृपणं रुदितेन वा ॥ २ ॥

Segmented

ते आर्ये सत्-गुणैः युक्तः पुत्रः स पुरुष-उत्तमः किम् ते विलपितेन एवम् कृपणम् रुदितेन वा

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
आर्ये आर्य pos=a,g=f,c=8,n=s
सत् सत् pos=a,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
विलपितेन विलप् pos=va,g=n,c=3,n=s,f=part
एवम् एवम् pos=i
कृपणम् कृपण pos=a,g=n,c=2,n=s
रुदितेन रुद् pos=va,g=n,c=3,n=s,f=part
वा वा pos=i