Original

पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः ।कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ १५ ॥

Segmented

पुत्रस् ते वर-दः क्षिप्रम् अयोध्याम् पुनः आगतः कराभ्याम् मृदु-पीनाभ्याम् चरणौ पीडयिष्यति

Analysis

Word Lemma Parse
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
कराभ्याम् कर pos=n,g=m,c=3,n=d
मृदु मृदु pos=a,comp=y
पीनाभ्याम् पीन pos=a,g=m,c=3,n=d
चरणौ चरण pos=n,g=m,c=2,n=d
पीडयिष्यति पीडय् pos=v,p=3,n=s,l=lrt